Original

भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत ।हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ।तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ॥ ४ ॥

Segmented

भुङ्क्त एव अर्जुनः भक्तम् न च अस्य आस्यात् व्यमुह्यत हस्तः तेजस्विनः नित्यम् अन्न-ग्रहण-कारणात् तद् अभ्यास-कृतम् मत्वा रात्रावभ्यस्त

Analysis

Word Lemma Parse
भुङ्क्त भुज् pos=v,p=3,n=s,l=lat
एव एव pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
भक्तम् भक्त pos=n,g=n,c=2,n=s
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आस्यात् आस्य pos=n,g=n,c=5,n=s
व्यमुह्यत विमुह् pos=v,p=3,n=s,l=lan
हस्तः हस्त pos=n,g=m,c=1,n=s
तेजस्विनः तेजस्विन् pos=a,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
अन्न अन्न pos=n,comp=y
ग्रहण ग्रहण pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
तद् तद् pos=n,g=n,c=2,n=s
अभ्यास अभ्यास pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
मत्वा मन् pos=vi
रात्रावभ्यस्त पाण्डव pos=n,g=m,c=1,n=s