Original

ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः ।द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ॥ ३९ ॥

Segmented

ततो ऽर्जुनः प्रीत-मनाः बभूव विगत-ज्वरः द्रोणः च सत्य-वाच् आसीन् न अन्यः ऽभ्यभवद् अर्जुनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽभ्यभवद् अभिभू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s