Original

ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत ।न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ॥ ३८ ॥

Segmented

ततः परम् तु नैषादिः अङ्गुलीभिः व्यकर्षत न तथा स तु शीघ्रो ऽभूद् यथा पूर्वम् नर-अधिपैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s
तु तु pos=i
नैषादिः नैषाद pos=a,g=m,c=1,n=s
अङ्गुलीभिः अङ्गुलि pos=n,g=f,c=3,n=p
व्यकर्षत विकृष् pos=v,p=3,n=s,l=lan
pos=i
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शीघ्रो शीघ्र pos=a,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s