Original

तथैव हृष्टवदनस्तथैवादीनमानसः ।छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ॥ ३७ ॥

Segmented

तथा एव हृष्ट-वदनः तथा एव अदीन-मानसः छित्त्वा अविचार्य तम् प्रादाद् द्रोणाय अङ्गुष्ठम् आत्मनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
हृष्ट हृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अदीन अदीन pos=a,comp=y
मानसः मानस pos=n,g=m,c=1,n=s
छित्त्वा छिद् pos=vi
अविचार्य अविचार्य pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अङ्गुष्ठम् अङ्गुष्ठ pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s