Original

एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् ।प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ॥ ३६ ॥

Segmented

एकलव्यः तु तत् श्रुत्वा वचो द्रोणस्य दारुणम् प्रतिज्ञाम् आत्मनो रक्षन् सत्ये च निरतः सदा

Analysis

Word Lemma Parse
एकलव्यः एकलव्य pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
सत्ये सत्य pos=n,g=n,c=7,n=s
pos=i
निरतः निरत pos=a,g=m,c=1,n=s
सदा सदा pos=i