Original

न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम ।तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ॥ ३५ ॥

Segmented

न हि किंचिद् अदेयम् मे गुरवे ब्रह्म-वित्तम तम् अब्रवीत् त्वया अङ्गुष्ठः दक्षिणो दीयताम् मम

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अदेयम् अदेय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गुरवे गुरु pos=n,g=m,c=4,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तम वित्तम pos=a,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वया त्वद् pos=n,g=,c=3,n=s
अङ्गुष्ठः अङ्गुष्ठ pos=n,g=m,c=1,n=s
दक्षिणो दक्षिण pos=a,g=m,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s