Original

एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् ।किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ॥ ३४ ॥

Segmented

एकलव्यः तु तत् श्रुत्वा प्रीयमाणो ऽब्रवीद् इदम् किम् प्रयच्छामि भगवन्न् आज्ञापयतु माम् गुरुः

Analysis

Word Lemma Parse
एकलव्यः एकलव्य pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
आज्ञापयतु आज्ञापय् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s