Original

ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः ।यदि शिष्योऽसि मे तूर्णं वेतनं संप्रदीयताम् ॥ ३३ ॥

Segmented

ततो द्रोणो ऽब्रवीद् राजन्न् एकलव्यम् इदम् वचः यदि शिष्यो ऽसि मे तूर्णम् वेतनम् सम्प्रदीयताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
एकलव्यम् एकलव्य pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
यदि यदि pos=i
शिष्यो शिष्य pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
तूर्णम् तूर्णम् pos=i
वेतनम् वेतन pos=n,g=n,c=1,n=s
सम्प्रदीयताम् सम्प्रदा pos=v,p=3,n=s,l=lot