Original

पूजयित्वा ततो द्रोणं विधिवत्स निषादजः ।निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ॥ ३२ ॥

Segmented

पूजयित्वा ततो द्रोणम् विधिवत् स निषाद-जः निवेद्य शिष्यम् आत्मानम् तस्थौ प्राञ्जलिः अग्रतः

Analysis

Word Lemma Parse
पूजयित्वा पूजय् pos=vi
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
तद् pos=n,g=m,c=1,n=s
निषाद निषाद pos=n,comp=y
जः pos=a,g=m,c=1,n=s
निवेद्य निवेदय् pos=vi
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अग्रतः अग्रतस् pos=i