Original

ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने ।तेन तत्र प्रदीपः स दीप्यमानो निवापितः ॥ ३ ॥

Segmented

ततः कदाचिद् भुञ्जाने प्रववौ वायुः अर्जुने तेन तत्र प्रदीपः स दीप्यमानो निवापितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
भुञ्जाने भुज् pos=va,g=n,c=7,n=s,f=part
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
वायुः वायु pos=n,g=m,c=1,n=s
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
प्रदीपः प्रदीप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दीप्यमानो दीप् pos=va,g=m,c=1,n=s,f=part
निवापितः निवापय् pos=va,g=m,c=1,n=s,f=part