Original

अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् ।अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ॥ २८ ॥

Segmented

अथ कस्मान् मद्-विशिष्टः लोकाद् अपि च वीर्यवान् अस्ति अन्यः भवतः शिष्यो निषाद-अधिपतेः सुतः

Analysis

Word Lemma Parse
अथ अथ pos=i
कस्मान् pos=n,g=n,c=5,n=s
मद् मद् pos=n,comp=y
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
लोकाद् लोक pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्यः अन्य pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
निषाद निषाद pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s