Original

नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः ।भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ॥ २७ ॥

Segmented

ननु अहम् परिरभ्य एकः प्रीति-पूर्वम् इदम् वचः भवता उक्तवान् न मे शिष्यः त्वद्-विशिष्टः भविष्यति

Analysis

Word Lemma Parse
ननु ननु pos=i
अहम् मद् pos=n,g=,c=1,n=s
परिरभ्य परिरभ् pos=vi
एकः एक pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
भवता भवत् pos=a,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt