Original

कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् ।रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ॥ २६ ॥

Segmented

कौन्तेयः तु अर्जुनः राजन्न् एकलव्यम् अनुस्मरन् रहो द्रोणम् समागम्य प्रणयाद् इदम् अब्रवीत्

Analysis

Word Lemma Parse
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
तु तु pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एकलव्यम् एकलव्य pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
रहो रहस् pos=n,g=n,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
समागम्य समागम् pos=vi
प्रणयाद् प्रणय pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan