Original

वैशंपायन उवाच ।ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः ।यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ॥ २५ ॥

Segmented

वैशंपायन उवाच ते तम् आज्ञाय तत्त्वेन पुनः आगम्य पाण्डवाः यथावृत्तम् च ते सर्वम् द्रोणाय आचख्युः अद्भुतम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
पुनः पुनर् pos=i
आगम्य आगम् pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
आचख्युः आख्या pos=v,p=3,n=p,l=lit
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s