Original

एकलव्य उवाच ।निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् ।द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ॥ २४ ॥

Segmented

एकलव्य उवाच निषाद-अधिपतेः वीरा हिरण्यधनुषः सुतम् द्रोण-शिष्यम् च माम् वित्त धनुर्वेद-कृत-श्रमम्

Analysis

Word Lemma Parse
एकलव्य एकलव्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निषाद निषाद pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
वीरा वीर pos=n,g=m,c=8,n=p
हिरण्यधनुषः हिरण्यधनुस् pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
वित्त विद् pos=v,p=2,n=p,l=lot
धनुर्वेद धनुर्वेद pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
श्रमम् श्रम pos=n,g=m,c=2,n=s