Original

न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् ।अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ॥ २३ ॥

Segmented

न च एनम् अभ्यजानन् ते तदा विकृत-दर्शनम् अथ एनम् परिपप्रच्छुः को भवान् कस्य वा इति उत

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभ्यजानन् अभिज्ञा pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
विकृत विकृ pos=va,comp=y,f=part
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परिपप्रच्छुः परिप्रच्छ् pos=v,p=3,n=p,l=lit
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
इति इति pos=i
उत उत pos=i