Original

तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् ।ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ॥ २२ ॥

Segmented

तम् ततो अन्वेषन्तः ते वने वन-निवासिनम् ददृशुः पाण्डवा राजन्न् अस्यन्तम् अनिशम् शरान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
अन्वेषन्तः अन्विष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
वन वन pos=n,comp=y
निवासिनम् निवासिन् pos=a,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अस्यन्तम् अस् pos=va,g=m,c=2,n=s,f=part
अनिशम् अनिशम् pos=i
शरान् शर pos=n,g=m,c=2,n=p