Original

लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा ।प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ॥ २१ ॥

Segmented

लाघवम् शब्दवेधि-त्वम् दृष्ट्वा तत् परमम् तदा प्रेक्ष्य तम् व्रीडिताः च आसन् प्रशशंसुः च सर्वशः

Analysis

Word Lemma Parse
लाघवम् लाघव pos=n,g=n,c=2,n=s
शब्दवेधि शब्दवेधिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
तदा तदा pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
व्रीडिताः व्रीड् pos=va,g=m,c=1,n=p,f=part
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
pos=i
सर्वशः सर्वशस् pos=i