Original

स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह ।तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ॥ २० ॥

Segmented

स तु श्वा शर-पूर्ण-आस्यः पाण्डवान् आजगाम ह तम् दृष्ट्वा पाण्डवा वीरा विस्मयम् परमम् ययुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आजगाम आगम् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit