Original

द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः ।अन्धकारेऽर्जुनायान्नं न देयं ते कथंचन ॥ २ ॥

Segmented

द्रोणेन तु तदा आहूय रहसि उक्तवान् अन्न-साधकः अन्धकारे अर्जुनाय अन्नम् न देयम् ते कथंचन

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
तु तु pos=i
तदा तदा pos=i
आहूय आह्वा pos=vi
रहसि रहस् pos=n,g=n,c=7,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अन्न अन्न pos=n,comp=y
साधकः साधक pos=a,g=m,c=1,n=s
अन्धकारे अन्धकार pos=n,g=m,c=7,n=s
अर्जुनाय अर्जुन pos=n,g=m,c=4,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
कथंचन कथंचन pos=i