Original

तदा तस्याथ भषतः शुनः सप्त शरान्मुखे ।लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ॥ १९ ॥

Segmented

तदा तस्य अथ भषतः शुनः सप्त शरान् मुखे लाघवम् दर्शयन्न् अस्त्रे मुमोच युगपद् यथा

Analysis

Word Lemma Parse
तदा तदा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
भषतः भष् pos=va,g=m,c=6,n=s,f=part
शुनः श्वन् pos=n,g=,c=6,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
मुखे मुख pos=n,g=n,c=7,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
दर्शयन्न् दर्शय् pos=va,g=m,c=1,n=s,f=part
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
युगपद् युगपद् pos=i
यथा यथा pos=i