Original

तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् ।श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ॥ १७ ॥

Segmented

तेषाम् विचरताम् तत्र तत् तत् कर्म चिकीर्षताम् श्वा चरन् स वने मूढो नैषादिम् प्रति जग्मिवान्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
विचरताम् विचर् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
चिकीर्षताम् चिकीर्ष् pos=va,g=m,c=6,n=p,f=part
श्वा श्वन् pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
नैषादिम् नैषाद pos=a,g=m,c=2,n=s
प्रति प्रति pos=i
जग्मिवान् गम् pos=va,g=m,c=1,n=s,f=part