Original

तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया ।राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ॥ १६ ॥

Segmented

तत्र उपकरणम् गृह्य नरः कश्चिद् यदृच्छया राजन्न् अनुजगाम एकः श्वानम् आदाय पाण्डवान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपकरणम् उपकरण pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
नरः नर pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनुजगाम अनुगम् pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
श्वानम् श्वन् pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p