Original

अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः ।रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ॥ १५ ॥

Segmented

अथ द्रोण-अभ्यनुज्ञाताः कदाचित् कुरु-पाण्डवाः रथैः विनिर्ययुः सर्वे मृगयाम् अरि-मर्दनाः

Analysis

Word Lemma Parse
अथ अथ pos=i
द्रोण द्रोण pos=n,comp=y
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
कदाचित् कदाचिद् pos=i
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
विनिर्ययुः विनिर्या pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
मृगयाम् मृगया pos=n,g=f,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनाः मर्दन pos=a,g=m,c=1,n=p