Original

परया श्रद्धया युक्तो योगेन परमेण च ।विमोक्षादानसंधाने लघुत्वं परमाप सः ॥ १४ ॥

Segmented

परया श्रद्धया युक्तो योगेन परमेण च विमोक्ष-आदान-संधाने लघु-त्वम् परम् आप सः

Analysis

Word Lemma Parse
परया पर pos=n,g=f,c=3,n=s
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
योगेन योग pos=n,g=m,c=3,n=s
परमेण परम pos=a,g=m,c=3,n=s
pos=i
विमोक्ष विमोक्ष pos=n,comp=y
आदान आदान pos=n,comp=y
संधाने संधान pos=n,g=n,c=7,n=s
लघु लघु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s