Original

तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा ।इष्वस्त्रे योगमातस्थे परं नियममास्थितः ॥ १३ ॥

Segmented

तस्मिन्न् आचार्य-वृत्तिम् च परमाम् आस्थितः तदा इष्वस्त्रे योगम् आतस्थे परम् नियमम् आस्थितः

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
आचार्य आचार्य pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
इष्वस्त्रे इष्वस्त्र pos=n,g=n,c=7,n=s
योगम् योग pos=n,g=m,c=2,n=s
आतस्थे आस्था pos=v,p=3,n=s,l=lit
परम् पर pos=n,g=m,c=2,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part