Original

स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः ।अरण्यमनुसंप्राप्तः कृत्वा द्रोणं महीमयम् ॥ १२ ॥

Segmented

स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः अरण्यम् अनुसंप्राप्तः कृत्वा द्रोणम् मही-मयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
पादौ पाद pos=n,g=m,c=2,n=d
गृह्य ग्रह् pos=vi
परंतपः परंतप pos=a,g=m,c=1,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अनुसंप्राप्तः अनुसम्प्राप् pos=va,g=m,c=1,n=s,f=part
कृत्वा कृ pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
मही मही pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s