Original

न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् ।शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ॥ ११ ॥

Segmented

न स तम् प्रतिजग्राह नैषादिः इति चिन्तयन् शिष्यम् धनुषि धर्म-ज्ञः तेषाम् एव अन्ववेक्षया

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
नैषादिः नैषाद pos=a,g=m,c=1,n=s
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
एव एव pos=i
अन्ववेक्षया अन्ववेक्षा pos=n,g=f,c=3,n=s