Original

ततो निषादराजस्य हिरण्यधनुषः सुतः ।एकलव्यो महाराज द्रोणमभ्याजगाम ह ॥ १० ॥

Segmented

ततो निषाद-राजस्य हिरण्यधनुषः सुतः एकलव्यो महा-राज द्रोणम् अभ्याजगाम ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
निषाद निषाद pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
हिरण्यधनुषः हिरण्यधनुस् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
एकलव्यो एकलव्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्याजगाम अभ्यागम् pos=v,p=3,n=s,l=lit
pos=i