Original

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।नाराज्ञा संगतं राज्ञः सखिपूर्वं किमिष्यते ॥ ९ ॥

Segmented

न अश्रोत्रियः श्रोत्रियस्य न अरथी रथिनः सखा न अ राज्ञा संगतम् राज्ञः सखिपूर्वम् किम् इष्यते

Analysis

Word Lemma Parse
pos=i
अश्रोत्रियः अश्रोत्रिय pos=a,g=m,c=1,n=s
श्रोत्रियस्य श्रोत्रिय pos=a,g=m,c=6,n=s
pos=i
अरथी अरथिन् pos=n,g=m,c=1,n=s
रथिनः रथिन् pos=a,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
संगतम् संगत pos=n,g=n,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सखिपूर्वम् सखिपूर्व pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat