Original

ययोरेव समं वित्तं ययोरेव समं कुलम् ।तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥ ८ ॥

Segmented

ययोः एव समम् वित्तम् ययोः एव समम् कुलम् तयोः सख्यम् विवाहः च न तु पुः-विपुष्टयोः

Analysis

Word Lemma Parse
ययोः यद् pos=n,g=n,c=6,n=d
एव एव pos=i
समम् सम pos=n,g=n,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
ययोः यद् pos=n,g=m,c=7,n=d
एव एव pos=i
समम् सम pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
सख्यम् सख्य pos=n,g=n,c=1,n=s
विवाहः विवाह pos=n,g=m,c=1,n=s
pos=i
pos=i
तु तु pos=i
पुः पुष् pos=va,comp=y,f=part
विपुष्टयोः विपुष्ट pos=a,g=m,c=6,n=d