Original

न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा ।शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ॥ ७ ॥

Segmented

न दरिद्रो वसुमतो न अविद्वान् विदुषः सखा शूरस्य न सखा क्लीबः सखि-पूर्वम् किम् इष्यते

Analysis

Word Lemma Parse
pos=i
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
वसुमतो वसुमत् pos=a,g=m,c=6,n=s
pos=i
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
विदुषः विद्वस् pos=a,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
pos=i
सखा सखि pos=n,g=,c=1,n=s
क्लीबः क्लीब pos=a,g=m,c=1,n=s
सखि सखी pos=n,comp=y
पूर्वम् पूर्वम् pos=i
किम् pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat