Original

मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु ।आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥ ६ ॥

Segmented

मा एवम् जीर्णम् उपासिष्ठाः सख्यम् नवम् उपाकुरु आसीत् सख्यम् द्विजश्रेष्ठ त्वया मे अर्थ-निबन्धनम्

Analysis

Word Lemma Parse
मा मा pos=i
एवम् एवम् pos=i
जीर्णम् जृ pos=va,g=n,c=2,n=s,f=part
उपासिष्ठाः उपास् pos=v,p=2,n=s,l=lun
सख्यम् सख्य pos=n,g=n,c=2,n=s
नवम् नव pos=a,g=n,c=2,n=s
उपाकुरु उपाकृ pos=v,p=2,n=s,l=lot
आसीत् अस् pos=v,p=3,n=s,l=lan
सख्यम् सख्य pos=n,g=n,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
अर्थ अर्थ pos=n,comp=y
निबन्धनम् निबन्धन pos=n,g=n,c=1,n=s