Original

न सख्यमजरं लोके जातु दृश्येत कर्हिचित् ।कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ॥ ५ ॥

Segmented

न सख्यम् अजरम् लोके जातु दृश्येत कर्हिचित् कामो वा एनम् विहरति क्रोधः च एनम् प्रवृश्चति

Analysis

Word Lemma Parse
pos=i
सख्यम् सख्य pos=n,g=n,c=1,n=s
अजरम् अजर pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
जातु जातु pos=i
दृश्येत दृश् pos=v,p=3,n=s,l=vidhilin
कर्हिचित् कर्हिचित् pos=i
कामो काम pos=n,g=m,c=1,n=s
वा वा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विहरति विहृ pos=v,p=3,n=s,l=lat
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रवृश्चति प्रव्रश्च् pos=v,p=3,n=s,l=lat