Original

सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा ।स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ।दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ॥ ४७ ॥

Segmented

सूतपुत्रः च राधेयो गुरुम् द्रोणम् इयात् तदा स्पर्धमानः तु पार्थेन सूतपुत्रो ऽत्यमर्षणः दुर्योधनम् उपाश्रित्य पाण्डवान् अत्यमन्यत

Analysis

Word Lemma Parse
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin
तदा तदा pos=i
स्पर्धमानः स्पृध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽत्यमर्षणः अत्यमर्षण pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अत्यमन्यत अतिमन् pos=v,p=3,n=s,l=lan