Original

राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ ।अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ।वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥ ४६ ॥

Segmented

राज-पुत्राः तथा एव अन्ये समेत्य भरत-ऋषभ अभिजग्मुः ततस् द्रोणम् अस्त्र-अर्थे द्विजसत्तमम् वृष्णयः च अन्धकाः च एव नानादेश्याः च पार्थिवाः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
द्विजसत्तमम् द्विजसत्तम pos=n,g=m,c=2,n=s
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
pos=i
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
नानादेश्याः नानादेश्य pos=a,g=m,c=1,n=p
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p