Original

ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च ।ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥ ४५ ॥

Segmented

ततो द्रोणः पाण्डु-पुत्रान् अस्त्राणि विविधानि च ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
ग्राहयामास ग्राहय् pos=v,p=3,n=s,l=lit
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
मानुषाणि मानुष pos=a,g=n,c=2,n=p
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s