Original

तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते ।अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परंतपः ॥ ४३ ॥

Segmented

तत् श्रुत्वा कौरवेयाः ते तूष्णीम् आसन् विशाम् पते अर्जुनः तु ततः सर्वम् प्रतिजज्ञे परंतपः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कौरवेयाः कौरवेय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तूष्णीम् तूष्णीम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s