Original

प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् ।रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥ ४१ ॥

Segmented

प्रतिगृह्य च तान् सर्वान् द्रोणो वचनम् अब्रवीत् रहसि एकः प्रतीत-आत्मा कृत-उपसदनान् तदा

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रहसि रहस् pos=n,g=n,c=7,n=s
एकः एक pos=n,g=m,c=1,n=s
प्रतीत प्रती pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
उपसदनान् उपसदन pos=n,g=m,c=2,n=p
तदा तदा pos=i