Original

शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् ।स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ॥ ४० ॥

Segmented

शिष्या इति ददौ राजन् द्रोणाय विधि-पूर्वकम् स च शिष्यान् महा-इष्वासः प्रतिजग्राह कौरवान्

Analysis

Word Lemma Parse
शिष्या शिष्य pos=n,g=m,c=1,n=p
इति इति pos=i
ददौ दा pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
विधि विधि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
कौरवान् कौरव pos=n,g=m,c=2,n=p