Original

प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह ।पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥ ३९ ॥

Segmented

प्रतिजग्राह तम् भीष्मो गुरुम् पाण्डु-सुतैः सह पौत्रान् आदाय तान् सर्वान् वसूनि विविधानि च

Analysis

Word Lemma Parse
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
सह सह pos=i
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वसूनि वसु pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i