Original

द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः ।अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ॥ ३८ ॥

Segmented

द्रुपदेन एवम् उक्तो ऽहम् मन्युना अभिपरिप्लुतः अभ्यागच्छम् कुरून् भीष्म शिष्यैः अर्थी गुण-अन्वितैः

Analysis

Word Lemma Parse
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
मन्युना मन्यु pos=n,g=m,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
अभ्यागच्छम् अभ्यागम् pos=v,p=1,n=s,l=lan
कुरून् कुरु pos=n,g=m,c=2,n=p
भीष्म भीष्म pos=n,g=m,c=8,n=s
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
गुण गुण pos=n,comp=y
अन्वितैः अन्वित pos=a,g=m,c=3,n=p