Original

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ ३७ ॥

Segmented

न अश्रोत्रियः श्रोत्रियस्य न अरथी रथिनः सखा न अ राजा पार्थिवस्य अपि सखिपूर्वम् किम् इष्यते

Analysis

Word Lemma Parse
pos=i
अश्रोत्रियः अश्रोत्रिय pos=a,g=m,c=1,n=s
श्रोत्रियस्य श्रोत्रिय pos=a,g=m,c=6,n=s
pos=i
अरथी अरथिन् pos=n,g=m,c=1,n=s
रथिनः रथिन् pos=a,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
अपि अपि pos=i
सखिपूर्वम् सखिपूर्व pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat