Original

न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित् ।सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥ ३६ ॥

Segmented

न हि राज्ञाम् उदीर्णानाम् एवंभूतैः नरैः क्वचित् सख्यम् भवति मन्द-आत्मन् श्रिया हीनैः धन-च्युतैः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
उदीर्णानाम् उदीर् pos=va,g=m,c=6,n=p,f=part
एवंभूतैः एवंभूत pos=a,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p
क्वचित् क्वचिद् pos=i
सख्यम् सख्य pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मन्द मन्द pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
हीनैः हा pos=va,g=m,c=3,n=p,f=part
धन धन pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part