Original

प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् ।संस्मरन्संगमं चैव वचनं चैव तस्य तत् ॥ ३२ ॥

Segmented

प्रियम् सखायम् सु प्रीतः राज्य-स्थम् पुनः आव्रजम् संस्मरन् संगमम् च एव वचनम् च एव तस्य तत्

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=a,g=m,c=2,n=s
सखायम् सखि pos=n,g=,c=2,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
राज्य राज्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
आव्रजम् आव्रज् pos=v,p=1,n=s,l=lan
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
संगमम् संगम pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s