Original

एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया ।अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ॥ ३१ ॥

Segmented

एवम् उक्तः प्रवव्राज कृतास्त्रो ऽहम् धन-ईप्सया अभिषिक्तम् च श्रुत्वा एनम् कृतार्थो अस्मि इति चिन्तयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रवव्राज प्रव्रज् pos=v,p=3,n=s,l=lit
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
धन धन pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
pos=i
श्रुत्वा श्रु pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part