Original

त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे ।मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ॥ ३० ॥

Segmented

त्वद्-भोज्यम् भविता राज्यम् सखे सत्येन ते शपे मम भोगाः च वित्तम् च त्वद्-अधीनम् सुखानि च

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
भोज्यम् भोज्य pos=n,g=n,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
राज्यम् राज्य pos=n,g=n,c=1,n=s
सखे सखि pos=n,g=,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
शपे शप् pos=v,p=1,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
भोगाः भोग pos=n,g=m,c=1,n=p
pos=i
वित्तम् वित्त pos=n,g=n,c=1,n=s
pos=i
त्वद् त्वद् pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
सुखानि सुख pos=n,g=n,c=1,n=p
pos=i