Original

अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः ।अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ॥ २९ ॥

Segmented

अहम् प्रियतमः पुत्रः पितुः द्रोण महात्मनः अभिषेक्ष्यति माम् राज्ये स पाञ्चाल्यो यदा तदा

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
प्रियतमः प्रियतम pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
द्रोण द्रोण pos=n,g=m,c=8,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अभिषेक्ष्यति अभिषिच् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
यदा यदा pos=i
तदा तदा pos=i