Original

स मे तत्र सखा चासीदुपकारी प्रियश्च मे ।तेनाहं सह संगम्य रतवान्सुचिरं बत ।बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ॥ २७ ॥

Segmented

स मे तत्र सखा च आसीत् उपकारी प्रियः च मे तेन अहम् सह संगम्य रतवान् सुचिरम् बत बाल्यात् प्रभृति कौरव्य सहाध्ययनम् एव च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
सखा सखि pos=n,g=,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
उपकारी उपकारिन् pos=a,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
सह सह pos=i
संगम्य संगम् pos=vi
रतवान् रम् pos=va,g=m,c=1,n=s,f=part
सुचिरम् सुचिर pos=a,g=n,c=2,n=s
बत बत pos=i
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
सहाध्ययनम् सहाध्ययन pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i