Original

पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः ।मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ॥ २६ ॥

Segmented

पाञ्चाल-राज-पुत्रः तु यज्ञसेनो महा-बलः मया सह अकरोत् विद्याम् गुरोः श्राम्यन् समाहितः

Analysis

Word Lemma Parse
पाञ्चाल पाञ्चाल pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
यज्ञसेनो यज्ञसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
विद्याम् विद्या pos=n,g=f,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
श्राम्यन् श्रम् pos=va,g=m,c=1,n=s,f=part
समाहितः समाहित pos=a,g=m,c=1,n=s